- अनुक्रमः
- सर्वशुक्लोत्तरा
- वाणीं वयं वन्दामहे!
- सुरभारती विजयते
- वेदवाणीं नुमः
- धन्वन्तरिं तमीडे
- महाकाल-मालिका स्तोत्रम्
- श्रीवरदेश्वराष्टकम्
- नमः शास्त्रिणे वीरधुर्याय तस्मै
- उज्जयिनीयं जयति
- राजस्थानम्
- अहं स्वतन्त्रता भणामि
- रौति ते भारतम्!
- राष्ट्रदेवते!
- भारतजनताहम्
- मेघप्रबोधनम्
- अकालजलद!
- स्वागतं पयोद! ते
- नेहरुं तं स्मरामो वयं सादरम्
- जाबालिपुरं चल!
- एकं सद् बहुधा विलोक्यते भारतम्!
- उत्तरमङ्गलम्
- वदत नेतारो मनाक्
- किं जीवनं ते!
- ब्रूहि जगन्नाथस्वामिन्!
- वन्दनीयास्ते!
- वन्द्यतां काऽपि सा शासनासन्दिका!
- तं सुभाषं स्मरामो वयं सादरम्,
- तस्य स्मृतिर्विजयते पुरुषोत्तमस्य
- स्वतन्त्रतायाः स्वर्णजयन्ती
- लोकतन्त्रेऽस्मिन्
- भारतस्य विजयोऽयम्
- प्रणम्याः कारगिलवीराः
- भावसन्धिः
- योऽयमातङ्कवादः
- त्वं चन्दनमसि हे प्रभो!
- (एकादशविश्वसंस्कृतसम्मेलनसपादशतकम्)
- महाकुम्भे
- मित्रतां कामये शात्रवं चाश्रये!
- आतङ्कवादस्य घोरताण्डवम्
- भारतस्य जनता समीक्षते
- किं कुर्यात्
- वन्दे कविपरम्पराम्
- कविसम्मेलन-प्रस्तावना
- श्रावणमासे
- किं कुर्यात् (२)
- यानावरोधो दुस्त्यजः,
- विलसितं नियतं नियतेरिदम्
- निर्वाचने प्राप्ते
- पोलकहालस्थ-टर्नरहाउसवातायनात्
- मम तथा विहगदम्पत्योर्विदेशयात्रा
- अपहृतविमाने
- मातरं प्रति पुत्रस्य जङ्गमभाषसन्देशः
- कवि-सहृदय-संवादः
- एडिनबरा – नगरोत्तमे
- अभिनवहितोपदेशः
- स्मरामि ब्रह्मचारिणम्
- स्वतन्त्रदेशः सुतरां विभाति
- पुनर्नो भारते भूयात्
- दीपमाला
- राजतां कालिदासः
- परमाण्वनुबन्धः! (१)
- परमाण्वनुबन्ध! (२)
- धर्मक्षेत्रे कुरुक्षेत्रे
- कुरुक्षेत्रे मशकदंशतो रक्षा
- मधुपवृत्तिः
- आशा